Piṇḍīkramaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

पिण्डीक्रमः

ācāryanāgārjunapraṇītaḥ

piṇḍīkramaḥ

namaḥ sarvajñāya

trailokyācāramuktaṃ gaganasamagataṃ sarvabhāvasvabhāvam,
śuddhaṃ śāntaṃ viviktaṃ paramaśivamayaṃ yogināmeva gamyam|
durbodhaṃ durvicāraṃ svaparahitatamaṃ vyāpinaṃ nirnimittam,
vande kāyaṃ jinānāṃ sukhamasamasamaṃ nirvikalpaikamūrtim||1||

śrīmatsamājatantrasya ṣaṭkoṭyarthāvabodhataḥ|
piṇḍīkramamahaṃ vakṣye sarvasattvahitodayam||2||

vikalpavāsanādoṣān jagattrayavimohakān|
samabhivīkṣya tān dhīmān yogatantreṇa śodhayet||3||

pañca kāmān parityajya tapobhirna ca pīḍayet|
sukhena dhārayed vodhiṃ yogatantrānusārataḥ||4||

teneha saṃvarastho'yamabhedastu sadā vratī|
kāyavākcittavajrasya sādhanaṃ tu samārabhet||5||

mahāṭavīpradeśeṣu phalapuṣpādyalaṅkṛte|
parvate vijate sādhyaṃ sarvasiddhisamuccayam||6||

mṛdvāsanasamāsīnaḥ sattvaparyaṅkasaṃsthitaḥ|
dveṣavajrasamādhisthaḥ sthānarakṣāṃ vicintayet||7||

daśakrodhān samutsṛjya jvālābhāsurabhīṣaṇān|
hūṃkārodbhūtabhānusthān pratyālīḍhapade sthitān||8||

daśadigmaṇḍalāgre tu sañcintyaivaṃ yathākramam|
sarvavidhnavināśārthaṃ sumbhamājñāya kīlayet||9||

aṃ sumbha nisumbha hūṃ gṛhṇa gṛhṇa hūṃ gṛhṇāpaya gṛhṇāpaya hūṃ ānaya ho bhagavan vidyārāja hūṃ phaṭ|

anena krodharūpeṇa ākṛṣyaivaṃ vināyakān|
kīlayed vidhivat sarvān prayogeṇa tu buddhimān||10||

vajrāmṛtamahārājaṃ vrajakīlaṃ vibhāvayet|
nīlotpaladalaśyāmaṃ jvālāmālākulapratham||11||

nābhideśādadhoobhāgaṃ śūlākāraṃ vibhāvayet|
ūrdhvaṃ krodhākṛtiṃ caiva trimukhākāraṣaḍbhujam||12||

adho vighnagaṇān vīkṣya tān mantraṃ samudāharan|
nikhanet vajrakīlaṃ tu vighnadeheṣu niścalam||13||

oṃ gha gha ghātaya ghātaya sarvaduṣṭān phaṭ phaṭ kīlaya kīlaya sarvapāpān phaṭ phaṭ hūṃ hūṃ hūṃ vajrakīla vajradhara ājñāpayati sarvavighnānāṃ kāyavākcittavajraṃ kīlaya hūṃ hūṃ hūṃ phaṭ|

vajramudgarahastaṃ ca sumbharājaṃ vibhāvayet|
vajravahniṃ samantācca vispharantaṃ vicintya vai|
duṣṭān pralapitāṃścinted dahyamānānitastataḥ||14||

daśadik kīlayitvā tu adha ūrdhvamadhiṣya ca|
bhāvayet paramārthena niḥsvabhāvabhavatrayam||15|

abhāve bhāvanābhāvo bhāvanā naiva bhāvanā|
iti bhāvo na bhāvaḥ syād bhāvanā nopalabhyate||16||

anayā gāthayā śūnyaṃ dhyātvā sthiracarātmakam|
anena vidhiyogena jñānabhūmiradhiṣyate||17||

ākāśadhātumadhyasthaṃ bhāvayed vāyumaṇḍalam|
dvi-hūṃ yaṃ bījaniṣpannaṃ vajradvayasamāyutam||18||

agnimaṇḍalakaṃ cāpi tasyopari vibhāvayet|
dvi-hūṃ raṃ bījaniṣpannaṃ vajradvayasamāṅkitam||19||

vārimaṇḍalakaṃ cāpi tasyopari vibhāvayet|
dvi-hūṃ vaṃ bījaniṣpannaṃ vajradvayasamāyutam||20||

pṛthvīmaṇḍalakaṃ cāpi tasmopari vibhāvayet|
dvi-hūṃ laṃ bījaniṣpannaṃ vajradvayasamanvitam||29||

caturmaṇḍalasaṃhāre vajrabhūbhāgamaṇḍalam|
tatra bhrūṃkāraniṣpatraṃ kūṭāgāraṃ vibhāvayet||22||

caturastraṃ caturdvāraṃ catustoraṇaśobhitam|
catuḥsūtrasamāyuktamaṣṭambhopaśobhitam||23||

hārārddhahāraracitaṃ maṇivajrārdhacandrakam|
khacitaṃ vajraratnaistu dvāraniryūhasandhiṣu||24||

kumbhastambhamahāvajraṃ kramaśīrṣastu pakṣiṇī|
ghaṇṭāpatākasaṃśobhaṃ cāmarādivibhūṣitam||25||

madhyamaṇḍalake dhyāyādātmānaṃ mudrayā yutam|
trimukhaṃ ṣaḍbhujākāramindranīlasamapratham||26||

śrīvairocana-ratnau ca amitābhaśca karmarāṭ|
pūrvādidikṣu sañcintyāstrimukhākāraṣaḍbhujāḥ||27||

moharatyādikā devyastrimukhākāraṣaḍbhujāḥ|
āgneyīṃ diśāmārabhya sanniveśyā yathākramam||28||

rūpavajrādikāstadvad bāhyakoṇacatuṣṭaye|
sthitaiva sparśavajrā tu vajrasattvasamāyutā||29||

paṭṭikāyāṃ nyaset pūrve maitreyaṃ kṣitigarbhakam|
vajrapāṇiṃ khagarbhaṃ ca nyased dakṣiṇato vratī||30||

lokeśaṃ mañcughoṣaṃ ca paścimāyāṃ nyaset punaḥ|
sarvāvaraṇaviṣkambhiṃ samantabhadrañcottare||31||

yamāntakaśca prāgdvāre dakṣiṇe tvaparājitaḥ|
paścime tu hayagrīva uttare'mṛtakuṇḍaliḥ||32||

acalaṣṭakkirājaśca nīladaṇḍo mahābalaḥ|
pūrvādikoṇamārabhya pravicintyā yathāyatham||33||

sumbharājamahākrodhamadhastāt pravicintayet|
uṣṇīṣacakravartī ca pravicintyastathopari||34||

dhyātvaivamadhimuktayā vai māṇḍaleyān yathāvidhi|
punaḥ sampuṭayogena svakāye tān praveśayet||35||

kāyacakragatān buddhān sañcintyaivaṃ yathāyatham|
pāramārthikacakreṇa tathatāyāṃ praveśayet||36||

mārayet tvāgataṃ vyūhaṃ sutarāṃ siddhimāpnuyāt|
asyārtho vajramālāyāṃ vistṛto visphuṭaṃ yathā||37||

rūpaskandhagatādarśo bhūdhāturnayanendriyam|
rūpaṃ ca pañcamaṃ yāti krodhamaitreyasaṃyutam||38||

vedanā skandhasamatā abdhātuḥ śravaṇendriyam|
śabdaśca pañcamaṃ yāti krodhadvayasamanvitam||39||

saṃjñā ca pratyavaikṣaṇyaṃ hutabhug nāsikendriyam|
gandhaśca pañcaṃ yāti krodhadvayasamanvitam||40||

saṃskāraḥ kṛtyānuṣṭānaṃ māruto rasanendriyam|
rasaśca pañcamaṃ yāti krodhadvayasamanvitam||41||

urdhvādhaḥ krodhasaṃyuktaṃ prakṛtyābhāsameva ca|
vijñānaskandhamāyāti vijñānaṃ ca prabhāsvaram||42||

nirvāṇaṃ sarvaśūnyaṃ ca dharmakāyaśca gadyate|
dṛḍhīkaraṇahetutvān mantrametadudāharet||43||

oṃ śūnyatājñānavajrasvabhāvātmako'ham|

paramārthamaṇḍalaṃ hyetannirābhāsamalakṣaṇam|
paramārthasatyanāmāpi sarvatāthāgatālayaḥ||44||

prabhāsvarapraviṣṭasya vyutthānaṃ ca pradarśate|
mantramūrtiprayogeṇa devatālambanaṃ prati||45||

ākāśadhātumadhyasthaṃ bhāvayet sūryamaṇḍalam|
tasyopari punarmantrī candrabimbaṃ vibhāvayet||46||

tatra cāṣṭadalaṃ padmaṃ raktavarṇaṃ vibhāvayet|
padmopari mahāmantraṃ tryakṣaraṃ bhāvayet punaḥ||47||

mantraṃ padmaṃ tathā sūryaṃ praviṣṭaṃ candramaṇḍale|
candramaṇḍalamāpūrṇaṃ bodhicittaṃ vibhāvayet||48||

sthāvaraṃ jaṅgamaṃ sarvaṃ tatraiva pravicintayet|
dṛḍhīkaraṇahetutvānmantrametadudāharet||49||

oṃ dharmadhātusvabhāvātmako'ham|

yogamevaṃ samālambya anuyogaṃ samācaret|
punaśca tryakṣaraṃ yogī candramadhye vicintayet||50||

tatastryakṣarasambhūtaṃ sitakundendusannibham|
ādināthaṃ vicintyātha atiyogaṃ samārabhet||51||

akṣobhyānupraveśena trimukhaṃ ṣaḍbhujojjvalam|
indranīlaprabhaṃ dīptaṃ vajrasattvaṃ vibhāvayet||52||

vajraṃ cakraṃ tathā padmaṃ savyahasteṣu bhāvayet|
ghaṇṭāṃ ratnaṃ tathā khaṅgaṃ vāmahasteṣu bhāvayet||53||

tato nyāsaṃ prakurvīta skandhādīnāṃ vibhāgavit|
vairocanādisumbhāntaṃ bījanyāsena tattvataḥ||54||

vairocanīyabījaṃ tu oṃkāraṃ śuklavarṇakam|
rūpaskandhasvabhāvena nyasen mūrdhani mantravit||55||

āḥkāramamittābhasya saṃjñāskandhasvabhāvakam|
raktavarṇaṃ mukhe dhyātvā vāgaiśvaryamavāpnuyāt||56||

akṣobhyasya tu hūkāraṃ rājāvartakasuprabham|
vinyaseddhṛdaye mantrī vijñānaskandharūpataḥ||57||

svākāraṃ ratnanāthasya vedanāskandharūpataḥ|
pītavarṇaṃ nyasennābhau vedanāśuddhihetukam||58||

pādadvaye tu hāḥkāraṃ saṃskāaskandhabhāvataḥ|
haritābhaṃ nyasenmantrī karmanāthasya tattvataḥ||59||

moharatyādikairmantrī pṛthivyādīn praveśayet|
kharatvaṃ dravatā auṣṇyamīraṇatvaṃ ca te kramāt||60||

thlīṃkāraṃ cakṣuṣi nyasya kṣitigarbhaṃ vibhāvayet|
oṃkāraṃ karṇayornyasya vajrapāṇiṃ vibhāvayet||61||

oṃkāraṃ vinyased ghrāṇe khagarbhaṃ tu vibhāvayet|
oṃkāraṃ rasane dhyātvā lokeśaṃ ca vikalpayet||62||

hūṃkāraṃ manasi dhyātvā mañjughoṣaṃ prabhāvayet|
oṃkāraṃ sarvakāye ca dhyātvā viṣkambhiṇaṃ smaret||63||

maiṃ-kāreṇa śiraḥsaṃsthaṃ maitreyaṃ parikalpayet|
bhadraṃ samantato dhyātvā sarvasandhiṣu sannyaset||64||

yamāntakaḥ savyabhuje apasavye'parājitaḥ|
hayagrīvo mukhe bhāvyo vajre cāmṛtakuṇḍaliḥ||65||

acalaṃ dakṣiṇe bhāge vāme ca ṭakkirājakam|
jānau ca dakṣiṇe cintennīladaṇḍaṃ mahojjavalam||66||

vāmajānau mahābalaṃ mūrdhni coṣṇīṣajriṇam|
pādāntadvayavinyastaṃ sumbharājaṃ vicintayet||67||

nyāsaṃ kṛtvā tato mantrī skandhādīnāṃ yathāvidhi|
kāyamaṇḍalamāpanno mahāyogaṃ samārabhet||68||

mūrdhni madhyagataṃ cintet sampūrṇaṃ candramaṇḍalam|
tatra oṃkāraṃ śuklābhaṃ prasphurat-pañcaraśmikam||69||

tato devīṃ viniścārya ādhipatyaprayogataḥ|
locanāṃ vividhāṃ cintet sarvavyomni prapūritām||70||

kāyavajraṃ vicintyātha vyomāpūrya vyavasthitam|
tanmadhye'dhipatiṃ cintedātmanaśca puraḥsthitam||71||

dvātriṃśallakṣaṇadharaṃ vyañcanāśītibhūṣitam|
prārthayet tu tato mantrī gāthādvayamudāharan||72||

buddhakāyadharaḥ śrīmāṃstrivajrābhedyabhāvitaḥ|
adhiṣṭhānapadaṃ me'dya karotu kāyavajriṇaḥ||73||

daśadiksaṃsthitā buddhāstrivajrābhedyabhāvitāḥ|
adhiṣṭhānapadaṃ me'dya kurvantu kāyavajriṇaḥ||74||

locanāsahasaṃyuktaṃ śāścataṃ ca vibhāvayet|
tatpraveśyādhitiṣṭheta pañcuskandhaprapūritam||75||

yatkāyaṃ sarvabuddhānāṃ pañcaskandhaprapūritam|
buddhākāyasvabhāvena mamāpi tādṛśaṃ bhavet||76||

oṃ sarvatathāgatakāyavajrasvabhāvātmako'ham|

jihvābjamadhyagataṃ cinted āḥkāraṃ raktavarṇakam|
pāṇḍarākhyāṃ ca sagaṇāṃ saṃspharet vyomapūritām||77||

vāgvajraṃ ca tathā mantrī vyomāpūrya vyavasthitam|
prārthayet tu tato mantrī gāthādvayamudāharan||78||

dharmo vai vākpathaḥ śrīmāṃstrivajrābhedyabhāvitaḥ|
adhiṣṭhānapadaṃ me'dya karotu vāgvajriṇaḥ||79||

daśadiksaṃsthitā buddhāstrivajrābhedyabhāvitāḥ|
adhiṣṭhānapadaṃ me'dya kurvantu vāgvajriṇaḥ||80||

svanāyakena saṃyuktāṃ pāṇḍarāṃ sahasaiva tu|
jihvāpraviṣṭāṃ sañcintya vāgadhiṣṭhānamārabhet||81||

yadeva vajradharmasya vācā niruktisampadā|
mamāpi tādṛśī vācā bhaved dharmadharopamā||82||

oṃ sarvatathāgatavāgvajrasvabhāvātmako'ham|

vinyasya hṛdaye mantrī śaśibimbaṃ samujjvalam|
rājāvartanibhaṃ tatra hūṃkāraṃ pañcaraśmikam||83||

tato niścārayed devīṃ māmakīṃ sagaṇāṃ tataḥ|
cittavajraṃ tathā dhyātvā prārthayeta yathā puraḥ||84||

cittavajradharaḥ śrīmāṃstrivajrābhedyabhāvitaḥ|
adhiṣṭhānapadaṃ me'dya karotu cittavajriṇaḥ||84||

daśadiksaṃsthitā buddhāstrivajrābhedyabhāvitāḥ|
adhiṣṭhānapadaṃ me'dya kurvantu cittavajriṇaḥ||84||

cittavajrasamāyuktaṃ hṛdaye sampraveśya ca|
māmakīvyūhamakhilaṃ cittādhiṣṭhānamārabhet||87||

yaccittaṃ samantabhadrasya guhyakendrasya dhīmataḥ|
mamāpi tādṛśaṃ cittaṃ bhaved vajradharopamam||88||

oṃ sarvatathāgatacittavajrasvabhāvātmako'ham|

evaṃ pṛthagadhiṣṭhāya kulatrayavibhāgataḥ|
punaḥ sarvātmakaṃ kuryānmantreṇānena buddhimān||89||

oṃ sarvatathāgatakāyavākcittavajrasvabhāvātmako'ham|

adhiṣṭhāyaivamātmānaṃ śaśimaṇḍalamadhyagam|
ṣaḍbhiścihnaiḥ samāyuktaṃ cintet samayasattvakam||90||

hṛnmadhyasaṃsthitaṃ sūkṣmaṃ jñānasattvaṃ vibhāvayet|
samādhisattvasaṃjñaṃ ca hūṃkāraṃ taddṛḍhī nyaset||91||

niṣpādyaivaṃ mahāyogaṃ trisattvātmakamātmavān|
anena vidhiyogena mahāsādhānamārabhet||92||

prāpya kanyāṃ viśālākṣīṃ rūpayauvanamaṇḍitām|
nīlotpaladalaśyāmāṃ rajakasya mahātmanaḥ||93||

suśikṣitāṃ samādāya sādhake bhaktivatsalām|
oṃkāraṃ śirasi dhyātvā āḥkāraṃ vākyathe nyaset||94||

hūṃkāraṃ hṛdaye dhyātvā svā nābhau hā dvipādayoḥ|
locanāṃ māmakīṃ cāpi tathā pāṇḍaravāsinīm||15||

tārāṃ cāpi tathā mantrī pṛthivyādiṣu sannyaset|
rūpavajrādikā devīstasyāmeva vibhāvayet|| 96||

kṣitigarbhādibhistāsāṃ samāpattiṃ vibhāvayet|
dakṣiṇe vajravetālīṃ bhuje vāme'parājitām||97||

bhṛkuṭiṃ ca mukhe tasyā ekajaṭāṃ ca guhyake|
bhūyo dakṣiṇapārśvasthāṃ viśvavajrīṃ tathāgatīm||98||

viśvaratnāṃ ca vāme tu mudrāyāḥ pravibhāvayet|
purnadakṣiṇajānusthāṃ viśvapadmāṃ tathāgatīm||99||

viśvakarmāṃ ca vāme tu mūrdhni gaganavajriṇīm|
pādāntadvayavinyastāṃ dharaṇīndharadevatīm||100||

evaṃ saṃskṛtya tāṃ yogī vajrapadmathārabhet|
mantrī hūṃkārajaṃ vajraṃ dhyāyād vai pañcasūcikam||101||

madhyasūcau tathā tasya praṇavaṃ va vibhāvayet|
tathaivāṣṭadalaṃ padmam āḥkāreṇa tu bhāvayet|
pañcaraśmisamākīrṇaṃ tataḥ sādhanamārabhet||102||

oṃ sarvatathāgatānurāgaṇavajrasvabhāvātmako'ham|

hūṃkāragītena tu cālayeta
samudvahan vajradharasya garvam|
svabodhicittodayakāla eva
phaṭkāramantraṃ samudīrayet saḥ||103||

visargānte punarmantrī bodhicittena pūjayet|
daśadiksaṃsthitān buddhān mantrametadudīrayet||104||

oṃ sarvatathāgatapūjājrasvabhāvātmako'ham|
svamantrākṣaraniṣpannaṃ trivajrādhiṣṭhitasvakam|
padmamadhye tu niṣpādya dveṣavajro bhavet punaḥ||105||

vajradhṛg-mantraniṣpannaṃ paśyedakṣobhyavajriṇam|
jaṭāmukuṭadharaṃ nātham akṣobhyakṛtaśekharam||106||

nṛpāvartakasaṅkāśaṃ kṛṣṇaraktasitānanam|
sarvālaṅkārasampūrṇaṃ ṣaḍbhujaṃ tu vibhāvayet||107||

vajraṃ cakraṃ tathā padmaṃ savyahasteṣu dhārayet|
ghaṇṭāṃ cintāmaṇiṃ khaḍgaṃ tasya vāmeṣu bhāvayet||108||

niṣkramya hṛdayādeṣa vyavalokya diśo daśa|
buddharddhimakhilāṃ kṛtvā dharmacakraṃ pravartya ca||109||

saṃśodhya nikhilān sattvān dveṣavajrapade sthitān|
āgatya vajranāthasya purato'bhiniṣīdati||110||

anupraveśya tanmantrī hṛdyātmānaṃ vibhāvayet|
pūrvarūpaṃ parāvṛttya dveṣavajrapade sthitaḥ||111||

indranīlaprabhaṃ dīptaṃ sūryamaṇḍalamadhyagam|
svamudrāliṅgitaṃ vīraṃ sarvālaṅkārabhūṣitam||112||

raudraśāntamahārāgaṃ mukhatrayavirājitam|
dveṣavajrasamādhisthaḥ protsṛjet sarvamaṇḍalam||113||

jinajig-mantraniṣpannaṃ sṛjed vairocanaṃ vibhum|
śaraccandrāṃśusaṅkāśaṃ jaṭāmukuṭamaṇḍitam||114||

sitaraktakṛṣṇavadanaṃ ṣaḍbhujaṃ śāntarūpiṇam|
cakravajrasitāmbhojaṃ dakṣiṇeṣu vicintayet||115||

ghaṇṭāṃ cintāmaṇiṃ khaḍgaṃ vāmeṣvasya vibhāvayet|
hṛdayāt tathaiva nirgatya mohacaryāsthitāḥ prajāḥ||116||

saṃśodhya punarāgatya punaścake niṣīdati|
ratnadhṛg-mantraniṣpannaṃ ratnaketuṃ sṛjed budhaḥ||117||

jaṭājūṭadharaṃ saumyamakṣobhyakṛtaśekharam|
pītakṛṣṇasitāsyaṃ ca ṣaḍbhujaṃ cāpi cintayet||118||

tasya cintāmaṇiṃ vajraṃ cakraṃ savyeṣu bhāvayet|
ghaṇṭāṃ ca pītakamalaṃ khaḍgaṃ vāmeṣu bhāvayet||119||

hṛdayāt tathaiva nirgatya ahaṅkārapade sthitān|
saṃśodhya dakṣiṇe bhāge ratnamadhye niṣīdati||120||

ārolig-mantraniṣpannaṃ sṛjedamitavajriṇam|
padmarāgaprabhaṃ saumyamakṣobhyakṛtaśekharam||121||

jaṭāmukuṭadharaṃ nāthaṃ raktakṛṣṇasitānanam|
śṛṅgārarasasaṃyuktaṃ ṣaḍbhujaṃ tu vibhāvayet||122||

padmanālaṃ gṛhītvā tu vāmena saha ghaṇṭayā|
hṛtpradeśasthitaṃ padmaṃ dakṣiṇena vikāśayet||123||

savyayorvajracakre tu vāmayoḥ ratnakhaḍgakau|
pūrvavad rāgiṇaḥ śodhya pṛṣṭhato'bje niṣīdatī||124||

amoghavajriṇaṃ mantrī prajñādhṛg-mantranirmitam|
haritābhaṃ sṛjennāthaṃ jaṭāmukuṭamaṇḍitam||125||

haritakṛṣṇasitāsyaṃ ca ṣaḍbhujaṃ raśmibhāsuram|
khaḍgaṃ ca viśvavajraṃ ca cakraṃ savyeṣu bhāvayet||126||

ghaṇṭāmapasavyahasteṣu haritapadmaṃ maṇiṃ tathā|
abhūtavacasaḥ sattvān viśodhya punarāgataḥ||127||

uttarasyāṃ diśi tathā viśvavajre niṣīdati|
dveṣo mohastathā rāgaścintāmaṇiḥ samayastathā||128||

kulā hyete tu vai pañca kāmamokṣaprasādhakāḥ|
mantrānmoharaterjātāṃ sṛjed devīṃ tu locanām||129||

śvetāṃ śāntarasopetāṃ mūrdhni vairocanāṅkitām|
sitaraktakṛṣṇavadanāṃ ṣaḍbhujāṃ tu vibhāvayet||130||

savye cakraṃ va vajraṃ ca tathaiva sitamutpalam|
vāme ghaṇṭāṃ tathā ratnaṃ khaḍgaṃ cāpi vibhāvayet||139||

hṛdayāt tu vinirgatya vyavalokya diśo daśa|
grahavyādhyāture loke śāntiṃ kṛtvā mahākṛpā||132||

āgatya cakramadhye tu pūrvakoṇe niṣīdati|
mantrād dveṣaraterjātā sṛjed devīṃ tu māmakīm|

nīlotpaladalaśyāmāṃ cāruvaktrāṃ manoramām|
kṛṣṇaraktasitāsyāṃ ca akṣobhyakṛtaśekharām||134||

savyeṣu vajraṃ cakraṃ ca nīlaraktotpalaṃ tathā|
ghaṇṭāṃ ratnaṃ ca khaḍgaṃ ca vāhasteṣu dhārayet||135||

mahāvighnabhayārtānāṃ rakṣāṃ kṛtvā mahākṛpā|
niṣkramya punarāgatya nairṛtyāṃ sā niṣīdati||136||

mantrād rāgaraterjātā sṛjet pāṇḍaravāsinīm|
raktakṛsṇasitāsyāṃ vai padmarāgamaṇiprabhām||137||

sāmitābhajaṭājūṭāṃ ṣaḍbhujāṃ tu vibhāvayet|
gṛhītvolpalanālaṃ tu vāmena saha ghaṇṭayā||138||

utpalaṃ hṛtpradeśasthaṃ rakta savyena bodhayet|
vajraṃ cakraṃ ca savyābhyāṃ maṇiṃ khaḍgaṃ ca vāmataḥ||139||

dhārayantī vinirgatya śāntiṃ kṛtvā mahāture|
āgatya padmamadhye vai vāyukoṇe niṣīdati||140||

mantrād vajraraterjātāṃ sṛjet tārāṃ manoramām|
haritakṛṣṇasitāsyāṃ ca dūrvāpatrasamaprabhām||141||

amoghena kṛtosṇīṣāṃ ṣaḍbhujāṃ tu vibhāvayet|
viśvavajraṃ ca cakraṃ ca savyato'sitamutpalam||142||

vāmeṣu vinyased ghaṇṭāṃ ratnaṃ khaḍgaṃ tathā vratī|
sarvasattvān vaśīkṛtya viśvavajrāsanā punaḥ||143||

nirgatā'sau samāgamya śivasthāne niṣīdati|
dvitīye tu puṭe yogī rūpavajrādikaṃ sṛjet||144||

agnikoṇe sṛjed devīṃ rūpavajrāṃ manoramām|
trimukhāṃ ṣaḍbhujāṃ śvetāṃ śrīvairocanamaulikām||145||

gṛhītadarpaṇāṃ dvābhyāṃ śeṣaṃ moharateriva|
nairṛtyāṃ vinyased devīṃ śabdavajrāṃ tu ṣaḍbhujām||146||

pītavarṇāṃ trivaktrāṃ ca ratnasambhavamaulikām|
vīṇāvyagradvihastāṃ ca śeṣaṃ māmakīvad bhavet||147||

vāyusthāne nyased devīṃ gandhavajrāṃ tu ṣaḍbhujām|
raktavarṇāṃ trivaktrāṃ ca amitābhajaṭādharām||148||

śaṅkhavyagradvihastāṃ ca śeṣaiḥ pāṇḍaravāsinīm|
aiśānyāṃ vinyased devīṃ rasavajrāṃ tu ṣaḍbhujām||149||

trimukhāṃ śyāmavarṇā ca dandubhisvaramaulikām|
hastastharasabhāṇḍāṃ ca śeṣaistārāsamākṛtim||150||

vajrasattvaṃ samāliṅgya cakramadhye vyavasthitām|
cintayet sparśavajrāṃ tu patitulyāṃ mukhādibhiḥ||151||

tṛtīye tu puṭe pūrve paṭṭikāyāṃ sṛjed vratī|
maiṃ-thlīṃ bījaviniṣpanau maitreyakṣitigarbhakau||152||

praṇavena samutpannau vajrapāṇikhagarbhakau|
paṭṭikāyāṃ sṛjenmantrīṃ dakṣiṇāyāṃ yathākramam||153||

o-hūṃkāraviniṣpannaṃ lokeśaṃ mañcughoṣakam|
paścimāyāṃ sṛjedetāvuttarasyāṃ punaḥ sṛjet||154||

oṃ-saṃ-bījaviniṣpannaṃ saviṣkambhisamantakam|
ete svanāthamukuṭā varnādyaistatsamāḥ punaḥ||155||

bhujaiḥ praharaṇaiścāpi svasvādhipatibhiḥ samāḥ|
maitreyaḥ kevalaṃ savye nāgapuṣpaṃ bibharti ca||156||

saṃśodhyāyatanānyete divyanetrādidāyakāḥ|
sattvānāṃ punarāgatya niṣīdantyāsaneṣu vai||157||

yamāntakṛnmantrabhavaṃ kṛṣṇaraktasitānanam|
yamāntakaṃ sṛjenmantrī suliṅgagahanākulam||158||

daṇḍaṃ cakraṃ tathā vajraṃ savyahasteṣu dhārayan|
hṛddeśe tarjanīpāśaṃ ghaṇṭā paraśuṃ ca vāmataḥ||159||

vighnān santrāsayan ghorān indrādīn sagaṇānapi|
padmasūryaṃ samākramya pūrvasyāṃ diśi tiṣṭhati||160||

prajñāntakṛnmantrabhavaṃ ratnasambhavamaulikam|
aparājitaṃ sṛjenmantrī śvetābhamahibhūṣaṇam||161||

sitakṛṣṇaraktavadanaṃ bṛhatkukṣiṃ trilocanam|
daṃṣṭrākarālavikaṭaṃ sphuliṅgagahanākulam||162||

vajraṃ daṇḍaṃ tathā khaḍgaṃ savyahasteṣu dhārayan|
hṛddeśe tarjanīpāśaṃ ghaṇṭāṃ paraśuṃ ca vāmataḥ||163||

vighnān santrāsayan ghorān pratyālīḍhapadena tu|
padmasūryaṃ samākramya yāmyāṃ diśi sa tiṣṭhatio||164||

yamāntakṛnmantrabhavaṃ hayagrīvaṃ sṛjed vratī|
padmarāganibhaṃ tryakṣaṃ raktakṛṣṇasitānanam||165||

karālāsyaṃ bṛhatkukṣimamitābhakirīṭinam|
pratyālīḍhapadaṃ vīraṃ sphuliṅgagahanākulam||166||

padmaṃ khaṅgaṃ ca musalaṃ savyahasteṣu bhāvayet|
ghaṇṭāṃ sagarvaparaśuṃ pāśaṃ savyetareṣu ca||167||

padmasūryaṃ samāruhya vyavalokya diśo daśa|
vidhnasantrāsanaṃ kṛtvā vāruṇyāṃ diśi tiṣṭhati||168||

vidhnāntakṛnmantrabhavaṃ dundubhisvaramaulikam|
nīlotpaladalaśyāmaṃ sṛjedamṛtakuṇḍalim||169||

nīlaraktasitāsyaṃ ca karālamukhavibhramam|
bṛhatkukṣiṃ trinayanaṃ raktajvālāvibhūṣitam||170||

viśvavajraṃ tathā vakraṃ musalaṃ cāpi savyataḥ|
dhārayaṃstarjanīpāśaṃ ghaṇṭāṃ paraśuṃ ca vāmataḥ||171||

vidhnasantrāsanaṃ kṛtvā pratyālīḍhapadena tu|
padmasūryaṃ samāruhya kauberyāṃ diśi tiṣṭhati||172||

svamantrākṣaraniṣpannamacalaṃ ca sṛjet punaḥ|
indranīlaprabhaṃ tryakṣaṃ śrīvairocanamaulikam||173||

daṃṣṭrākarālavadanaṃ kṛṣṇaraktasitānanam|
aṭṭahāsaravaṃ ghoraṃ bṛhatkukṣiṃ mahābalam||174||

khaṅkaṃ vajraṃ tathā cakraṃ savyahasteṣu dhārayet|
tarjanīṃ cāpi paraśuṃ pāśaṃ vāmeṣu pāṇiṣu||178||

vighnān jvarādikān hatvā pratyālīḍhapadena tu|
padmasūryaṃ samāruhya vahnisthāne sa tiṣṭhati||176||

svamantrākṣaraniṣpannaṃ ṭakkirājaṃ sṛjed vratī|
indranīlaprabhaṃ vīraṃ ratnasambhamaulikam||177||

kṛṣṇaraktasitāsyaṃ ca bṛhatkukṣiṃ bhayānakam|
dadhānaṃ vajraṃ hūṃkāramudrāṃ paṇidvayena tu||178||

vajraṃ khaḍgaṃ ca savyābhyāṃ vāmataḥ pāśamaṅkuśam|
pratyālīḍhena sūryastho nairṛtyāṃ vidhnanāśakaḥ||179||

svamantrākṣaranispannaṃ nīladṇḍaṃ sṛjed vratī|
nīlameghanibhaṃ tryakṣamamitābhakirīṭinam||180||

nīlaraktasitāsyaṃ ca bṛhatkukṣiṃ bhayāvaham|
daṇḍaṃ khaṅgaṃ tathā savyahasteṣu dhārayan||181||

hṛdeśe tarjanīpāśaṃ padmaṃ paraśuṃ ca vāmataḥ|
hatvetyupadravabhayaṃ pratyālīḍhapade sthitaḥ||182||

padmasūryaṃ samāruhya vāyavyāṃ diśi tiṣṭhati|
svamantrākṣaraniṣpannaṃ dundubhisvaramaulikam||183||

mahābalaṃ sṛjenmantrī nīlotpaladalaprabham|
kṛṇṇaraktasitāsyaṃ ca tryakṣaṃ bhairavanāditam||184||

nāgabhūṣitasarvāṅgaṃ bṛhatkukṣiṃ bhayānakam|
daṇḍaṃ khaḍgaṃ tathā cakraṃ savyahasteṣu dhārayan||185||

hṛddeśe tarjanīpāśaṃ padmaṃ paraśuṃ ca vāmataḥ|
ḍākinyādibhayadhvaṃsī pratyālīḍhapadena saḥ||186||

padmasūryaṃ samāruhya aiśānyāṃ diśi tiṣṭhati|
svamantrākṣaraniṣpannaṃ sṛjeduṣṇīṣacakriṇam||187||

ākāśaśyāmakaṃ ghoramakṣobhyakṛtaśekharam|
kṛṣṇaraktasitāsyaṃ ca tryakṣaṃ lambodaraṃ vibhum||188||

vāmadakṣiṇahastābhyāmuṣṇīṣaṃ mūrdhniṃ dhārayan|
vajraṃ padmaṃ ca savyābhyāṃ tarjanīkhaḍgamanyataḥ||189||

sarvopadravavidhvaṃsī pratyālīḍhapadodyataḥ|
padmasūryaṃ samāruhya brahmasthāne sa tiṣṭhati||190||

svamantrākṣaraniṣpannaṃ sumbharājaṃ sṛjed vratī|
ākāśasuprabhaṃ tryakṣaṃ kṛṣnaraktasitānanam||191||

bṛhatkukṣiṃ karālāsyamakṣobhyakṛtaśekharam|
vajraṃ cakraṃ tathā ratnaṃ savyahasteṣu dhārayan||192||

hṛddeśe tarjanīpāśaṃ padmakhaḍgaṃ ca vāmataḥ|
kālakūṭādikaṃ sarvaviṣaṃ sthāvarajaṅgamam||193||

hatvā vināyakān sarvān śāntiṃ kṛtvā tu sarvataḥ|
ājñāṃ sampādya nikhilāṃ pratyālīḍhapade sthitaḥ|
padmasūryaṃ samāruhya bhuvo'dhastāt sa tiṣṭhati||194||

utsṛjya maṇḍalaṃ sarvaṃ dvātriṃśaddevatāmayam|
cakramadhyasthito bhūtvā sūkṣmayogamathārabhet||194||

nāsagre sarṣapaṃ cintet sarṣape sacarācaram|
bhāvayejjñānapadaṃ ramyaṃ rahasyaṃ jñānakalpitam||196||

sthiraṃ tu sphārayed ratnamasthiraṃ naiva sphārayet|
sphārayet pravarairmeghaibuddhajvālāsamaprabhaiḥ||197||

bhikṣāśinā na japtapyaṃ na ca bhaikṣarato bhavet|
japenmantramabhinnāṅgaṃ sarvakāmopabhogakṛt||198||

uccārya saṃsphared vajraṃ samāptau saṃhāramādiśet|
idaṃ tat sarvabuddhānāṃ japoktaṃ paramārthataḥ||iti| 199||

sūkṣmayogajapaṃ cāpi dvidhā kṛtvā yathāruci|
ātmānaṃ ca punarmantrī tathatāyāṃ praveśayet||200||

maṇḍalasthāścaturdevyo na paśyantyastataḥ patim|
gāthācatuṣṭayenetthaṃ bodhayanti mahāsukham||201||

tvaṃ vajrasattva bhuvaneśvara sattvadhāto
trāyāhi māṃ ratinojñamahārthakāmaiḥ|
kāmāhi māṃ janaka sattvamahāgrabandho
yadīcchase jīvatu mahya nātha||202||

tvaṃ vajrakāya bahusattvapriyāgracakra
buddhārthabodhiparamārthahitānudarśīṃ|
rāgeṇa rāgasamayāṃ mama kāmayasva
yadīcchase jīvatu mahya nātha||203||

tvaṃ vajravāca sakalasya hitānukampī
lokārthakāryakaraṇe sada sampravṛttaḥ|
kāmāhi māṃ sugatacarya samantabhadra
yadīcchase jīvatu mahya nātha||204||

tvaṃ vajrakāma samayāgra mahāhitārtha
saṃbuddhavaṃśatilakaḥ samatānukampī|
kāmāhi mām guṇanidhiṃ bahuratnabhūtāṃ
yadīcchase jīvatu mahya nātha||205||

evamutthāpitaṃ nāthaṃ sadbhūtaguṇakīrtanaiḥ|
akṣobhyādisvabhāvena saṃstuvanti tathāgatāḥ||206||

akṣobhyavajra mahājñāna vajradhātu mahābudha|
trimaṇḍala trivajrāgra bhāṣa guhyaṃ namo'stu te||207||

vairocana mahāśuddha vajraśānta mahārate|
prakṛtiprabhāsvarān dharmān deśa vajra namo'stu te||208||

ratnarāja sugambhīra khavajrākāśanirmala|
svabhāvaśuddha nirlepa bhāṣa guhyaṃ namo'stu te||209||

vajrāmitamahārāja nirvikalpa khavajriṇa|
rājapāramitāprāpta bhāṣa vajra namo'stu te||210||

amoghavajra saṃbuddha sarvāśāparipūraka|
śuddhasvabhāvasambhūta vajrasattva namo'stu te||211||

nutvātha buddhaiaranurāgya cakram
prakāśya guhyaṃ paramaṃ yathāyatham|
svakāyacakre viniveśya cakram
mahāsukhastiṣṭhati nātha ekaḥ||212||

evaṃ caturyogakarastu yogī
hūṃkāragarbhaṃ pravicintya lokam|
dṛṣṭvā japat tadbhavavajrasattvaṃ
vyutthāya taddhīrvicared yathāvad||iti|213||

samādhimālambayan mantrī śuṣkamūrtiryadā bhavet|
vicintayedimaṃ yogaṃ kāyavākcittaprīṇanam||214||

vitastimātramākramya mūrdhni maṇḍalakalpanā|
oṃkāraṃ tatragaṃ dhvātvā pañcāmṛtanipātanam||215||

anena vajrayogena tejasvī bhavati kṣaṇāt|
kāyavākcittasausthityaṃ labhate nātra saṃśayaḥ||216||

evamabhyāsato mantrī śodhayed bodhayet yathā|
hṛtkaṇṭhaṃ caiva saṃśodhyaṃ prīṇayecca tathāgatān||217||

hūṃkāreṇa ca saṃśodhya āḥkāreṇa tu bodhayet|
jvālayet praṇavākrāntam iyamāhāraśodhanā||218||

kaṇṭhe śaṅkhaṃ vicintyādau tasmin hrīḥkārasambhavam|
padmamaṣṭadalaṃ cinted hūṃkāraṃ karṇikopari||219||

hūṃkārajaṃ mahāvajraṃ pañcaśūkaṃ vibhāvayet|
madhyaśūkāgre sañcinted oṃkāraṃ kaṇṭhaśodhanam||220||

meghanādaṃ hṛdi dhyātvā triśikhāgniṃ tataḥ spharet|
tatrāhāraṃ ca juhuyād homamādhyātmikaṃ tvidam||221||

vāyavyaṃ dīpayed agniṃ vāruṇaṃ pacate tu saḥ|
māhendramaṇḍalaṃ sthānaṃ yatra sañcarate haviḥ||222||

annaṃ pānaṃ ca yat kiñcit tat sarvaṃ vāruṇena tu|
aśanaṃ mukhapadmena hṛtpadyaṃ sampraveśayet||223||

nābhipadmagataṃ paścāt sampuṭīkaraṇayogataḥ|
gudapadmād vinirgatya bhaśmāntaṃ ca vinirdiśet||224||

na jarā nāpi rogaśca na mṛtyurna viṣādikam|
nākālamaraṇaṃ tasya sarvopadravanāśanam||iti| 225||

śrīvajramālāvaramanthanena
gūḍhaṃ samājāmbunidhiṃ mathitvā|
yat sādanāṅgāmṛtamāpi tena
lokaḥ samasto'maratāmupaitu||226||

|| piṇḍīkramasādhanaṃ samāptam||
| kṛtirācāryaśrīnāgārjunapādānām|